Good Morning


                             English to Sanskrit

Good Morning = सुप्रभातम्

Have a good day = सुदिनमस्तु

How are you (masculine)? = कथमस्ति भवान् ?

How are you (feminine) ? = कथमस्ति भवती ?

Good evening = शुभः सायंकालः

Good night = शुभरात्रिः

Good bye!! or Bye ! Bye !! = शुभम्

See you soon = शीघ्रम् मिलयामः

Hearty wishes = हार्दिकाः शुभेच्छाः

Thank you = धन्यवादाः

Are you (masculine) fine ? = कुशली भवान् ?

Are you (feminine) fine ? = कुशलिनी भवती ?

Is everything fine ? = कुशलम् सर्वम् ?

Excuse me please = क्षमस्व

Yes = आम् or सत्यम्

No = न or न तु

Okay = सुष्ठु

May you have long, healthy life = दीर्घायुरारोग्यमस्तु

May success be yours = सुयशः भवतु

May victory be yours = विजयः भवतु

Happy Birthday =जन्मदिनशुभेच्छाः

Wish you a long and happy married life = अखण्डसौभाग्यमस्तु

*सुप्रभातम्*

Comments

Popular posts from this blog

अवकाश के प्रकार

सेहत के दोहे

स्वदेशी ज्ञान : अब नहीं टपकेगी आपकी छत, सिर्फ 50 रुपैये के खर्चे में होगा इसका रामबाण इलाज